5 Tips about bhairav kavach You Can Use Today

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र



भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।

೨೨

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है ।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः

here ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२॥

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।



न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page